Declension table of ?aṅkāvatāra

Deva

MasculineSingularDualPlural
Nominativeaṅkāvatāraḥ aṅkāvatārau aṅkāvatārāḥ
Vocativeaṅkāvatāra aṅkāvatārau aṅkāvatārāḥ
Accusativeaṅkāvatāram aṅkāvatārau aṅkāvatārān
Instrumentalaṅkāvatāreṇa aṅkāvatārābhyām aṅkāvatāraiḥ aṅkāvatārebhiḥ
Dativeaṅkāvatārāya aṅkāvatārābhyām aṅkāvatārebhyaḥ
Ablativeaṅkāvatārāt aṅkāvatārābhyām aṅkāvatārebhyaḥ
Genitiveaṅkāvatārasya aṅkāvatārayoḥ aṅkāvatārāṇām
Locativeaṅkāvatāre aṅkāvatārayoḥ aṅkāvatāreṣu

Compound aṅkāvatāra -

Adverb -aṅkāvatāram -aṅkāvatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria