Declension table of ?aṅkāvaṅka

Deva

NeuterSingularDualPlural
Nominativeaṅkāvaṅkam aṅkāvaṅke aṅkāvaṅkāni
Vocativeaṅkāvaṅka aṅkāvaṅke aṅkāvaṅkāni
Accusativeaṅkāvaṅkam aṅkāvaṅke aṅkāvaṅkāni
Instrumentalaṅkāvaṅkena aṅkāvaṅkābhyām aṅkāvaṅkaiḥ
Dativeaṅkāvaṅkāya aṅkāvaṅkābhyām aṅkāvaṅkebhyaḥ
Ablativeaṅkāvaṅkāt aṅkāvaṅkābhyām aṅkāvaṅkebhyaḥ
Genitiveaṅkāvaṅkasya aṅkāvaṅkayoḥ aṅkāvaṅkānām
Locativeaṅkāvaṅke aṅkāvaṅkayoḥ aṅkāvaṅkeṣu

Compound aṅkāvaṅka -

Adverb -aṅkāvaṅkam -aṅkāvaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria