Declension table of ?aṅgūṣa

Deva

MasculineSingularDualPlural
Nominativeaṅgūṣaḥ aṅgūṣau aṅgūṣāḥ
Vocativeaṅgūṣa aṅgūṣau aṅgūṣāḥ
Accusativeaṅgūṣam aṅgūṣau aṅgūṣān
Instrumentalaṅgūṣeṇa aṅgūṣābhyām aṅgūṣaiḥ aṅgūṣebhiḥ
Dativeaṅgūṣāya aṅgūṣābhyām aṅgūṣebhyaḥ
Ablativeaṅgūṣāt aṅgūṣābhyām aṅgūṣebhyaḥ
Genitiveaṅgūṣasya aṅgūṣayoḥ aṅgūṣāṇām
Locativeaṅgūṣe aṅgūṣayoḥ aṅgūṣeṣu

Compound aṅgūṣa -

Adverb -aṅgūṣam -aṅgūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria