Declension table of aṅgurīyaka

Deva

NeuterSingularDualPlural
Nominativeaṅgurīyakam aṅgurīyake aṅgurīyakāṇi
Vocativeaṅgurīyaka aṅgurīyake aṅgurīyakāṇi
Accusativeaṅgurīyakam aṅgurīyake aṅgurīyakāṇi
Instrumentalaṅgurīyakeṇa aṅgurīyakābhyām aṅgurīyakaiḥ
Dativeaṅgurīyakāya aṅgurīyakābhyām aṅgurīyakebhyaḥ
Ablativeaṅgurīyakāt aṅgurīyakābhyām aṅgurīyakebhyaḥ
Genitiveaṅgurīyakasya aṅgurīyakayoḥ aṅgurīyakāṇām
Locativeaṅgurīyake aṅgurīyakayoḥ aṅgurīyakeṣu

Compound aṅgurīyaka -

Adverb -aṅgurīyakam -aṅgurīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria