Declension table of ?aṅguliveṣṭaka

Deva

MasculineSingularDualPlural
Nominativeaṅguliveṣṭakaḥ aṅguliveṣṭakau aṅguliveṣṭakāḥ
Vocativeaṅguliveṣṭaka aṅguliveṣṭakau aṅguliveṣṭakāḥ
Accusativeaṅguliveṣṭakam aṅguliveṣṭakau aṅguliveṣṭakān
Instrumentalaṅguliveṣṭakena aṅguliveṣṭakābhyām aṅguliveṣṭakaiḥ aṅguliveṣṭakebhiḥ
Dativeaṅguliveṣṭakāya aṅguliveṣṭakābhyām aṅguliveṣṭakebhyaḥ
Ablativeaṅguliveṣṭakāt aṅguliveṣṭakābhyām aṅguliveṣṭakebhyaḥ
Genitiveaṅguliveṣṭakasya aṅguliveṣṭakayoḥ aṅguliveṣṭakānām
Locativeaṅguliveṣṭake aṅguliveṣṭakayoḥ aṅguliveṣṭakeṣu

Compound aṅguliveṣṭaka -

Adverb -aṅguliveṣṭakam -aṅguliveṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria