Declension table of ?aṅgulimudrā

Deva

FeminineSingularDualPlural
Nominativeaṅgulimudrā aṅgulimudre aṅgulimudrāḥ
Vocativeaṅgulimudre aṅgulimudre aṅgulimudrāḥ
Accusativeaṅgulimudrām aṅgulimudre aṅgulimudrāḥ
Instrumentalaṅgulimudrayā aṅgulimudrābhyām aṅgulimudrābhiḥ
Dativeaṅgulimudrāyai aṅgulimudrābhyām aṅgulimudrābhyaḥ
Ablativeaṅgulimudrāyāḥ aṅgulimudrābhyām aṅgulimudrābhyaḥ
Genitiveaṅgulimudrāyāḥ aṅgulimudrayoḥ aṅgulimudrāṇām
Locativeaṅgulimudrāyām aṅgulimudrayoḥ aṅgulimudrāsu

Adverb -aṅgulimudram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria