Declension table of ?aṅgulimātra

Deva

NeuterSingularDualPlural
Nominativeaṅgulimātram aṅgulimātre aṅgulimātrāṇi
Vocativeaṅgulimātra aṅgulimātre aṅgulimātrāṇi
Accusativeaṅgulimātram aṅgulimātre aṅgulimātrāṇi
Instrumentalaṅgulimātreṇa aṅgulimātrābhyām aṅgulimātraiḥ
Dativeaṅgulimātrāya aṅgulimātrābhyām aṅgulimātrebhyaḥ
Ablativeaṅgulimātrāt aṅgulimātrābhyām aṅgulimātrebhyaḥ
Genitiveaṅgulimātrasya aṅgulimātrayoḥ aṅgulimātrāṇām
Locativeaṅgulimātre aṅgulimātrayoḥ aṅgulimātreṣu

Compound aṅgulimātra -

Adverb -aṅgulimātram -aṅgulimātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria