Declension table of ?aṅgulikā

Deva

FeminineSingularDualPlural
Nominativeaṅgulikā aṅgulike aṅgulikāḥ
Vocativeaṅgulike aṅgulike aṅgulikāḥ
Accusativeaṅgulikām aṅgulike aṅgulikāḥ
Instrumentalaṅgulikayā aṅgulikābhyām aṅgulikābhiḥ
Dativeaṅgulikāyai aṅgulikābhyām aṅgulikābhyaḥ
Ablativeaṅgulikāyāḥ aṅgulikābhyām aṅgulikābhyaḥ
Genitiveaṅgulikāyāḥ aṅgulikayoḥ aṅgulikānām
Locativeaṅgulikāyām aṅgulikayoḥ aṅgulikāsu

Adverb -aṅgulikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria