Declension table of ?aṅgulija

Deva

MasculineSingularDualPlural
Nominativeaṅgulijaḥ aṅgulijau aṅgulijāḥ
Vocativeaṅgulija aṅgulijau aṅgulijāḥ
Accusativeaṅgulijam aṅgulijau aṅgulijān
Instrumentalaṅgulijena aṅgulijābhyām aṅgulijaiḥ aṅgulijebhiḥ
Dativeaṅgulijāya aṅgulijābhyām aṅgulijebhyaḥ
Ablativeaṅgulijāt aṅgulijābhyām aṅgulijebhyaḥ
Genitiveaṅgulijasya aṅgulijayoḥ aṅgulijānām
Locativeaṅgulije aṅgulijayoḥ aṅgulijeṣu

Compound aṅgulija -

Adverb -aṅgulijam -aṅgulijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria