Declension table of ?aṅgulīsambhūta

Deva

MasculineSingularDualPlural
Nominativeaṅgulīsambhūtaḥ aṅgulīsambhūtau aṅgulīsambhūtāḥ
Vocativeaṅgulīsambhūta aṅgulīsambhūtau aṅgulīsambhūtāḥ
Accusativeaṅgulīsambhūtam aṅgulīsambhūtau aṅgulīsambhūtān
Instrumentalaṅgulīsambhūtena aṅgulīsambhūtābhyām aṅgulīsambhūtaiḥ aṅgulīsambhūtebhiḥ
Dativeaṅgulīsambhūtāya aṅgulīsambhūtābhyām aṅgulīsambhūtebhyaḥ
Ablativeaṅgulīsambhūtāt aṅgulīsambhūtābhyām aṅgulīsambhūtebhyaḥ
Genitiveaṅgulīsambhūtasya aṅgulīsambhūtayoḥ aṅgulīsambhūtānām
Locativeaṅgulīsambhūte aṅgulīsambhūtayoḥ aṅgulīsambhūteṣu

Compound aṅgulīsambhūta -

Adverb -aṅgulīsambhūtam -aṅgulīsambhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria