Declension table of ?aṅgulīpañcaka

Deva

NeuterSingularDualPlural
Nominativeaṅgulīpañcakam aṅgulīpañcake aṅgulīpañcakāni
Vocativeaṅgulīpañcaka aṅgulīpañcake aṅgulīpañcakāni
Accusativeaṅgulīpañcakam aṅgulīpañcake aṅgulīpañcakāni
Instrumentalaṅgulīpañcakena aṅgulīpañcakābhyām aṅgulīpañcakaiḥ
Dativeaṅgulīpañcakāya aṅgulīpañcakābhyām aṅgulīpañcakebhyaḥ
Ablativeaṅgulīpañcakāt aṅgulīpañcakābhyām aṅgulīpañcakebhyaḥ
Genitiveaṅgulīpañcakasya aṅgulīpañcakayoḥ aṅgulīpañcakānām
Locativeaṅgulīpañcake aṅgulīpañcakayoḥ aṅgulīpañcakeṣu

Compound aṅgulīpañcaka -

Adverb -aṅgulīpañcakam -aṅgulīpañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria