Declension table of ?aṅgulīparvan

Deva

NeuterSingularDualPlural
Nominativeaṅgulīparva aṅgulīparvṇī aṅgulīparvaṇī aṅgulīparvāṇi
Vocativeaṅgulīparvan aṅgulīparva aṅgulīparvṇī aṅgulīparvaṇī aṅgulīparvāṇi
Accusativeaṅgulīparva aṅgulīparvṇī aṅgulīparvaṇī aṅgulīparvāṇi
Instrumentalaṅgulīparvaṇā aṅgulīparvabhyām aṅgulīparvabhiḥ
Dativeaṅgulīparvaṇe aṅgulīparvabhyām aṅgulīparvabhyaḥ
Ablativeaṅgulīparvaṇaḥ aṅgulīparvabhyām aṅgulīparvabhyaḥ
Genitiveaṅgulīparvaṇaḥ aṅgulīparvaṇoḥ aṅgulīparvaṇām
Locativeaṅgulīparvaṇi aṅgulīparvaṇoḥ aṅgulīparvasu

Compound aṅgulīparva -

Adverb -aṅgulīparva -aṅgulīparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria