Declension table of aṅgulī

Deva

FeminineSingularDualPlural
Nominativeaṅgulī aṅgulyau aṅgulyaḥ
Vocativeaṅguli aṅgulyau aṅgulyaḥ
Accusativeaṅgulīm aṅgulyau aṅgulīḥ
Instrumentalaṅgulyā aṅgulībhyām aṅgulībhiḥ
Dativeaṅgulyai aṅgulībhyām aṅgulībhyaḥ
Ablativeaṅgulyāḥ aṅgulībhyām aṅgulībhyaḥ
Genitiveaṅgulyāḥ aṅgulyoḥ aṅgulīnām
Locativeaṅgulyām aṅgulyoḥ aṅgulīṣu

Compound aṅguli - aṅgulī -

Adverb -aṅguli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria