Declension table of ?aṅgulamāna

Deva

MasculineSingularDualPlural
Nominativeaṅgulamānaḥ aṅgulamānau aṅgulamānāḥ
Vocativeaṅgulamāna aṅgulamānau aṅgulamānāḥ
Accusativeaṅgulamānam aṅgulamānau aṅgulamānān
Instrumentalaṅgulamānena aṅgulamānābhyām aṅgulamānaiḥ aṅgulamānebhiḥ
Dativeaṅgulamānāya aṅgulamānābhyām aṅgulamānebhyaḥ
Ablativeaṅgulamānāt aṅgulamānābhyām aṅgulamānebhyaḥ
Genitiveaṅgulamānasya aṅgulamānayoḥ aṅgulamānānām
Locativeaṅgulamāne aṅgulamānayoḥ aṅgulamāneṣu

Compound aṅgulamāna -

Adverb -aṅgulamānam -aṅgulamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria