Declension table of ?aṅguṣṭhamātraka

Deva

MasculineSingularDualPlural
Nominativeaṅguṣṭhamātrakaḥ aṅguṣṭhamātrakau aṅguṣṭhamātrakāḥ
Vocativeaṅguṣṭhamātraka aṅguṣṭhamātrakau aṅguṣṭhamātrakāḥ
Accusativeaṅguṣṭhamātrakam aṅguṣṭhamātrakau aṅguṣṭhamātrakān
Instrumentalaṅguṣṭhamātrakeṇa aṅguṣṭhamātrakābhyām aṅguṣṭhamātrakaiḥ aṅguṣṭhamātrakebhiḥ
Dativeaṅguṣṭhamātrakāya aṅguṣṭhamātrakābhyām aṅguṣṭhamātrakebhyaḥ
Ablativeaṅguṣṭhamātrakāt aṅguṣṭhamātrakābhyām aṅguṣṭhamātrakebhyaḥ
Genitiveaṅguṣṭhamātrakasya aṅguṣṭhamātrakayoḥ aṅguṣṭhamātrakāṇām
Locativeaṅguṣṭhamātrake aṅguṣṭhamātrakayoḥ aṅguṣṭhamātrakeṣu

Compound aṅguṣṭhamātraka -

Adverb -aṅguṣṭhamātrakam -aṅguṣṭhamātrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria