Declension table of ?aṅgirodhāmanā

Deva

FeminineSingularDualPlural
Nominativeaṅgirodhāmanā aṅgirodhāmane aṅgirodhāmanāḥ
Vocativeaṅgirodhāmane aṅgirodhāmane aṅgirodhāmanāḥ
Accusativeaṅgirodhāmanām aṅgirodhāmane aṅgirodhāmanāḥ
Instrumentalaṅgirodhāmanayā aṅgirodhāmanābhyām aṅgirodhāmanābhiḥ
Dativeaṅgirodhāmanāyai aṅgirodhāmanābhyām aṅgirodhāmanābhyaḥ
Ablativeaṅgirodhāmanāyāḥ aṅgirodhāmanābhyām aṅgirodhāmanābhyaḥ
Genitiveaṅgirodhāmanāyāḥ aṅgirodhāmanayoḥ aṅgirodhāmanānām
Locativeaṅgirodhāmanāyām aṅgirodhāmanayoḥ aṅgirodhāmanāsu

Adverb -aṅgirodhāmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria