Declension table of ?aṅgirastama

Deva

MasculineSingularDualPlural
Nominativeaṅgirastamaḥ aṅgirastamau aṅgirastamāḥ
Vocativeaṅgirastama aṅgirastamau aṅgirastamāḥ
Accusativeaṅgirastamam aṅgirastamau aṅgirastamān
Instrumentalaṅgirastamena aṅgirastamābhyām aṅgirastamaiḥ aṅgirastamebhiḥ
Dativeaṅgirastamāya aṅgirastamābhyām aṅgirastamebhyaḥ
Ablativeaṅgirastamāt aṅgirastamābhyām aṅgirastamebhyaḥ
Genitiveaṅgirastamasya aṅgirastamayoḥ aṅgirastamānām
Locativeaṅgirastame aṅgirastamayoḥ aṅgirastameṣu

Compound aṅgirastama -

Adverb -aṅgirastamam -aṅgirastamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria