Declension table of ?aṅgira

Deva

MasculineSingularDualPlural
Nominativeaṅgiraḥ aṅgirau aṅgirāḥ
Vocativeaṅgira aṅgirau aṅgirāḥ
Accusativeaṅgiram aṅgirau aṅgirān
Instrumentalaṅgireṇa aṅgirābhyām aṅgiraiḥ aṅgirebhiḥ
Dativeaṅgirāya aṅgirābhyām aṅgirebhyaḥ
Ablativeaṅgirāt aṅgirābhyām aṅgirebhyaḥ
Genitiveaṅgirasya aṅgirayoḥ aṅgirāṇām
Locativeaṅgire aṅgirayoḥ aṅgireṣu

Compound aṅgira -

Adverb -aṅgiram -aṅgirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria