Declension table of ?aṅgīya

Deva

MasculineSingularDualPlural
Nominativeaṅgīyaḥ aṅgīyau aṅgīyāḥ
Vocativeaṅgīya aṅgīyau aṅgīyāḥ
Accusativeaṅgīyam aṅgīyau aṅgīyān
Instrumentalaṅgīyena aṅgīyābhyām aṅgīyaiḥ aṅgīyebhiḥ
Dativeaṅgīyāya aṅgīyābhyām aṅgīyebhyaḥ
Ablativeaṅgīyāt aṅgīyābhyām aṅgīyebhyaḥ
Genitiveaṅgīyasya aṅgīyayoḥ aṅgīyānām
Locativeaṅgīye aṅgīyayoḥ aṅgīyeṣu

Compound aṅgīya -

Adverb -aṅgīyam -aṅgīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria