Declension table of ?aṅghrivalli

Deva

FeminineSingularDualPlural
Nominativeaṅghrivalliḥ aṅghrivallī aṅghrivallayaḥ
Vocativeaṅghrivalle aṅghrivallī aṅghrivallayaḥ
Accusativeaṅghrivallim aṅghrivallī aṅghrivallīḥ
Instrumentalaṅghrivallyā aṅghrivallibhyām aṅghrivallibhiḥ
Dativeaṅghrivallyai aṅghrivallaye aṅghrivallibhyām aṅghrivallibhyaḥ
Ablativeaṅghrivallyāḥ aṅghrivalleḥ aṅghrivallibhyām aṅghrivallibhyaḥ
Genitiveaṅghrivallyāḥ aṅghrivalleḥ aṅghrivallyoḥ aṅghrivallīnām
Locativeaṅghrivallyām aṅghrivallau aṅghrivallyoḥ aṅghrivalliṣu

Compound aṅghrivalli -

Adverb -aṅghrivalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria