Declension table of ?aṅghriparṇī

Deva

FeminineSingularDualPlural
Nominativeaṅghriparṇī aṅghriparṇyau aṅghriparṇyaḥ
Vocativeaṅghriparṇi aṅghriparṇyau aṅghriparṇyaḥ
Accusativeaṅghriparṇīm aṅghriparṇyau aṅghriparṇīḥ
Instrumentalaṅghriparṇyā aṅghriparṇībhyām aṅghriparṇībhiḥ
Dativeaṅghriparṇyai aṅghriparṇībhyām aṅghriparṇībhyaḥ
Ablativeaṅghriparṇyāḥ aṅghriparṇībhyām aṅghriparṇībhyaḥ
Genitiveaṅghriparṇyāḥ aṅghriparṇyoḥ aṅghriparṇīnām
Locativeaṅghriparṇyām aṅghriparṇyoḥ aṅghriparṇīṣu

Compound aṅghriparṇi - aṅghriparṇī -

Adverb -aṅghriparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria