Declension table of ?aṅgeśvara

Deva

MasculineSingularDualPlural
Nominativeaṅgeśvaraḥ aṅgeśvarau aṅgeśvarāḥ
Vocativeaṅgeśvara aṅgeśvarau aṅgeśvarāḥ
Accusativeaṅgeśvaram aṅgeśvarau aṅgeśvarān
Instrumentalaṅgeśvareṇa aṅgeśvarābhyām aṅgeśvaraiḥ aṅgeśvarebhiḥ
Dativeaṅgeśvarāya aṅgeśvarābhyām aṅgeśvarebhyaḥ
Ablativeaṅgeśvarāt aṅgeśvarābhyām aṅgeśvarebhyaḥ
Genitiveaṅgeśvarasya aṅgeśvarayoḥ aṅgeśvarāṇām
Locativeaṅgeśvare aṅgeśvarayoḥ aṅgeśvareṣu

Compound aṅgeśvara -

Adverb -aṅgeśvaram -aṅgeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria