Declension table of ?aṅgayaṣṭi

Deva

FeminineSingularDualPlural
Nominativeaṅgayaṣṭiḥ aṅgayaṣṭī aṅgayaṣṭayaḥ
Vocativeaṅgayaṣṭe aṅgayaṣṭī aṅgayaṣṭayaḥ
Accusativeaṅgayaṣṭim aṅgayaṣṭī aṅgayaṣṭīḥ
Instrumentalaṅgayaṣṭyā aṅgayaṣṭibhyām aṅgayaṣṭibhiḥ
Dativeaṅgayaṣṭyai aṅgayaṣṭaye aṅgayaṣṭibhyām aṅgayaṣṭibhyaḥ
Ablativeaṅgayaṣṭyāḥ aṅgayaṣṭeḥ aṅgayaṣṭibhyām aṅgayaṣṭibhyaḥ
Genitiveaṅgayaṣṭyāḥ aṅgayaṣṭeḥ aṅgayaṣṭyoḥ aṅgayaṣṭīnām
Locativeaṅgayaṣṭyām aṅgayaṣṭau aṅgayaṣṭyoḥ aṅgayaṣṭiṣu

Compound aṅgayaṣṭi -

Adverb -aṅgayaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria