Declension table of ?aṅgatva

Deva

NeuterSingularDualPlural
Nominativeaṅgatvam aṅgatve aṅgatvāni
Vocativeaṅgatva aṅgatve aṅgatvāni
Accusativeaṅgatvam aṅgatve aṅgatvāni
Instrumentalaṅgatvena aṅgatvābhyām aṅgatvaiḥ
Dativeaṅgatvāya aṅgatvābhyām aṅgatvebhyaḥ
Ablativeaṅgatvāt aṅgatvābhyām aṅgatvebhyaḥ
Genitiveaṅgatvasya aṅgatvayoḥ aṅgatvānām
Locativeaṅgatve aṅgatvayoḥ aṅgatveṣu

Compound aṅgatva -

Adverb -aṅgatvam -aṅgatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria