Declension table of ?aṅgaskandha

Deva

MasculineSingularDualPlural
Nominativeaṅgaskandhaḥ aṅgaskandhau aṅgaskandhāḥ
Vocativeaṅgaskandha aṅgaskandhau aṅgaskandhāḥ
Accusativeaṅgaskandham aṅgaskandhau aṅgaskandhān
Instrumentalaṅgaskandhena aṅgaskandhābhyām aṅgaskandhaiḥ aṅgaskandhebhiḥ
Dativeaṅgaskandhāya aṅgaskandhābhyām aṅgaskandhebhyaḥ
Ablativeaṅgaskandhāt aṅgaskandhābhyām aṅgaskandhebhyaḥ
Genitiveaṅgaskandhasya aṅgaskandhayoḥ aṅgaskandhānām
Locativeaṅgaskandhe aṅgaskandhayoḥ aṅgaskandheṣu

Compound aṅgaskandha -

Adverb -aṅgaskandham -aṅgaskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria