Declension table of ?aṅgasaṃskāra

Deva

MasculineSingularDualPlural
Nominativeaṅgasaṃskāraḥ aṅgasaṃskārau aṅgasaṃskārāḥ
Vocativeaṅgasaṃskāra aṅgasaṃskārau aṅgasaṃskārāḥ
Accusativeaṅgasaṃskāram aṅgasaṃskārau aṅgasaṃskārān
Instrumentalaṅgasaṃskāreṇa aṅgasaṃskārābhyām aṅgasaṃskāraiḥ aṅgasaṃskārebhiḥ
Dativeaṅgasaṃskārāya aṅgasaṃskārābhyām aṅgasaṃskārebhyaḥ
Ablativeaṅgasaṃskārāt aṅgasaṃskārābhyām aṅgasaṃskārebhyaḥ
Genitiveaṅgasaṃskārasya aṅgasaṃskārayoḥ aṅgasaṃskārāṇām
Locativeaṅgasaṃskāre aṅgasaṃskārayoḥ aṅgasaṃskāreṣu

Compound aṅgasaṃskāra -

Adverb -aṅgasaṃskāram -aṅgasaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria