Declension table of ?aṅgarakṣiṇī

Deva

FeminineSingularDualPlural
Nominativeaṅgarakṣiṇī aṅgarakṣiṇyau aṅgarakṣiṇyaḥ
Vocativeaṅgarakṣiṇi aṅgarakṣiṇyau aṅgarakṣiṇyaḥ
Accusativeaṅgarakṣiṇīm aṅgarakṣiṇyau aṅgarakṣiṇīḥ
Instrumentalaṅgarakṣiṇyā aṅgarakṣiṇībhyām aṅgarakṣiṇībhiḥ
Dativeaṅgarakṣiṇyai aṅgarakṣiṇībhyām aṅgarakṣiṇībhyaḥ
Ablativeaṅgarakṣiṇyāḥ aṅgarakṣiṇībhyām aṅgarakṣiṇībhyaḥ
Genitiveaṅgarakṣiṇyāḥ aṅgarakṣiṇyoḥ aṅgarakṣiṇīnām
Locativeaṅgarakṣiṇyām aṅgarakṣiṇyoḥ aṅgarakṣiṇīṣu

Compound aṅgarakṣiṇi - aṅgarakṣiṇī -

Adverb -aṅgarakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria