Declension table of ?aṅganāpriya

Deva

MasculineSingularDualPlural
Nominativeaṅganāpriyaḥ aṅganāpriyau aṅganāpriyāḥ
Vocativeaṅganāpriya aṅganāpriyau aṅganāpriyāḥ
Accusativeaṅganāpriyam aṅganāpriyau aṅganāpriyān
Instrumentalaṅganāpriyeṇa aṅganāpriyābhyām aṅganāpriyaiḥ aṅganāpriyebhiḥ
Dativeaṅganāpriyāya aṅganāpriyābhyām aṅganāpriyebhyaḥ
Ablativeaṅganāpriyāt aṅganāpriyābhyām aṅganāpriyebhyaḥ
Genitiveaṅganāpriyasya aṅganāpriyayoḥ aṅganāpriyāṇām
Locativeaṅganāpriye aṅganāpriyayoḥ aṅganāpriyeṣu

Compound aṅganāpriya -

Adverb -aṅganāpriyam -aṅganāpriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria