Declension table of ?aṅgamarda

Deva

MasculineSingularDualPlural
Nominativeaṅgamardaḥ aṅgamardau aṅgamardāḥ
Vocativeaṅgamarda aṅgamardau aṅgamardāḥ
Accusativeaṅgamardam aṅgamardau aṅgamardān
Instrumentalaṅgamardena aṅgamardābhyām aṅgamardaiḥ aṅgamardebhiḥ
Dativeaṅgamardāya aṅgamardābhyām aṅgamardebhyaḥ
Ablativeaṅgamardāt aṅgamardābhyām aṅgamardebhyaḥ
Genitiveaṅgamardasya aṅgamardayoḥ aṅgamardānām
Locativeaṅgamarde aṅgamardayoḥ aṅgamardeṣu

Compound aṅgamarda -

Adverb -aṅgamardam -aṅgamardāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria