Declension table of ?aṅgalipi

Deva

FeminineSingularDualPlural
Nominativeaṅgalipiḥ aṅgalipī aṅgalipayaḥ
Vocativeaṅgalipe aṅgalipī aṅgalipayaḥ
Accusativeaṅgalipim aṅgalipī aṅgalipīḥ
Instrumentalaṅgalipyā aṅgalipibhyām aṅgalipibhiḥ
Dativeaṅgalipyai aṅgalipaye aṅgalipibhyām aṅgalipibhyaḥ
Ablativeaṅgalipyāḥ aṅgalipeḥ aṅgalipibhyām aṅgalipibhyaḥ
Genitiveaṅgalipyāḥ aṅgalipeḥ aṅgalipyoḥ aṅgalipīnām
Locativeaṅgalipyām aṅgalipau aṅgalipyoḥ aṅgalipiṣu

Compound aṅgalipi -

Adverb -aṅgalipi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria