Declension table of ?aṅgārin

Deva

NeuterSingularDualPlural
Nominativeaṅgāri aṅgāriṇī aṅgārīṇi
Vocativeaṅgārin aṅgāri aṅgāriṇī aṅgārīṇi
Accusativeaṅgāri aṅgāriṇī aṅgārīṇi
Instrumentalaṅgāriṇā aṅgāribhyām aṅgāribhiḥ
Dativeaṅgāriṇe aṅgāribhyām aṅgāribhyaḥ
Ablativeaṅgāriṇaḥ aṅgāribhyām aṅgāribhyaḥ
Genitiveaṅgāriṇaḥ aṅgāriṇoḥ aṅgāriṇām
Locativeaṅgāriṇi aṅgāriṇoḥ aṅgāriṣu

Compound aṅgāri -

Adverb -aṅgāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria