Declension table of ?aṅgāravallī

Deva

FeminineSingularDualPlural
Nominativeaṅgāravallī aṅgāravallyau aṅgāravallyaḥ
Vocativeaṅgāravalli aṅgāravallyau aṅgāravallyaḥ
Accusativeaṅgāravallīm aṅgāravallyau aṅgāravallīḥ
Instrumentalaṅgāravallyā aṅgāravallībhyām aṅgāravallībhiḥ
Dativeaṅgāravallyai aṅgāravallībhyām aṅgāravallībhyaḥ
Ablativeaṅgāravallyāḥ aṅgāravallībhyām aṅgāravallībhyaḥ
Genitiveaṅgāravallyāḥ aṅgāravallyoḥ aṅgāravallīnām
Locativeaṅgāravallyām aṅgāravallyoḥ aṅgāravallīṣu

Compound aṅgāravalli - aṅgāravallī -

Adverb -aṅgāravalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria