Declension table of ?aṅgāraparṇī

Deva

FeminineSingularDualPlural
Nominativeaṅgāraparṇī aṅgāraparṇyau aṅgāraparṇyaḥ
Vocativeaṅgāraparṇi aṅgāraparṇyau aṅgāraparṇyaḥ
Accusativeaṅgāraparṇīm aṅgāraparṇyau aṅgāraparṇīḥ
Instrumentalaṅgāraparṇyā aṅgāraparṇībhyām aṅgāraparṇībhiḥ
Dativeaṅgāraparṇyai aṅgāraparṇībhyām aṅgāraparṇībhyaḥ
Ablativeaṅgāraparṇyāḥ aṅgāraparṇībhyām aṅgāraparṇībhyaḥ
Genitiveaṅgāraparṇyāḥ aṅgāraparṇyoḥ aṅgāraparṇīnām
Locativeaṅgāraparṇyām aṅgāraparṇyoḥ aṅgāraparṇīṣu

Compound aṅgāraparṇi - aṅgāraparṇī -

Adverb -aṅgāraparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria