Declension table of aṅgāraka

Deva

NeuterSingularDualPlural
Nominativeaṅgārakam aṅgārake aṅgārakāṇi
Vocativeaṅgāraka aṅgārake aṅgārakāṇi
Accusativeaṅgārakam aṅgārake aṅgārakāṇi
Instrumentalaṅgārakeṇa aṅgārakābhyām aṅgārakaiḥ
Dativeaṅgārakāya aṅgārakābhyām aṅgārakebhyaḥ
Ablativeaṅgārakāt aṅgārakābhyām aṅgārakebhyaḥ
Genitiveaṅgārakasya aṅgārakayoḥ aṅgārakāṇām
Locativeaṅgārake aṅgārakayoḥ aṅgārakeṣu

Compound aṅgāraka -

Adverb -aṅgārakam -aṅgārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria