Declension table of ?aṅgānukūla

Deva

NeuterSingularDualPlural
Nominativeaṅgānukūlam aṅgānukūle aṅgānukūlāni
Vocativeaṅgānukūla aṅgānukūle aṅgānukūlāni
Accusativeaṅgānukūlam aṅgānukūle aṅgānukūlāni
Instrumentalaṅgānukūlena aṅgānukūlābhyām aṅgānukūlaiḥ
Dativeaṅgānukūlāya aṅgānukūlābhyām aṅgānukūlebhyaḥ
Ablativeaṅgānukūlāt aṅgānukūlābhyām aṅgānukūlebhyaḥ
Genitiveaṅgānukūlasya aṅgānukūlayoḥ aṅgānukūlānām
Locativeaṅgānukūle aṅgānukūlayoḥ aṅgānukūleṣu

Compound aṅgānukūla -

Adverb -aṅgānukūlam -aṅgānukūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria