Declension table of ?aṅgānukūla

Deva

MasculineSingularDualPlural
Nominativeaṅgānukūlaḥ aṅgānukūlau aṅgānukūlāḥ
Vocativeaṅgānukūla aṅgānukūlau aṅgānukūlāḥ
Accusativeaṅgānukūlam aṅgānukūlau aṅgānukūlān
Instrumentalaṅgānukūlena aṅgānukūlābhyām aṅgānukūlaiḥ aṅgānukūlebhiḥ
Dativeaṅgānukūlāya aṅgānukūlābhyām aṅgānukūlebhyaḥ
Ablativeaṅgānukūlāt aṅgānukūlābhyām aṅgānukūlebhyaḥ
Genitiveaṅgānukūlasya aṅgānukūlayoḥ aṅgānukūlānām
Locativeaṅgānukūle aṅgānukūlayoḥ aṅgānukūleṣu

Compound aṅgānukūla -

Adverb -aṅgānukūlam -aṅgānukūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria