Declension table of ?aṅgāṅgitā

Deva

FeminineSingularDualPlural
Nominativeaṅgāṅgitā aṅgāṅgite aṅgāṅgitāḥ
Vocativeaṅgāṅgite aṅgāṅgite aṅgāṅgitāḥ
Accusativeaṅgāṅgitām aṅgāṅgite aṅgāṅgitāḥ
Instrumentalaṅgāṅgitayā aṅgāṅgitābhyām aṅgāṅgitābhiḥ
Dativeaṅgāṅgitāyai aṅgāṅgitābhyām aṅgāṅgitābhyaḥ
Ablativeaṅgāṅgitāyāḥ aṅgāṅgitābhyām aṅgāṅgitābhyaḥ
Genitiveaṅgāṅgitāyāḥ aṅgāṅgitayoḥ aṅgāṅgitānām
Locativeaṅgāṅgitāyām aṅgāṅgitayoḥ aṅgāṅgitāsu

Adverb -aṅgāṅgitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria