Declension table of ?adyaśva

Deva

NeuterSingularDualPlural
Nominativeadyaśvam adyaśve adyaśvāni
Vocativeadyaśva adyaśve adyaśvāni
Accusativeadyaśvam adyaśve adyaśvāni
Instrumentaladyaśvena adyaśvābhyām adyaśvaiḥ
Dativeadyaśvāya adyaśvābhyām adyaśvebhyaḥ
Ablativeadyaśvāt adyaśvābhyām adyaśvebhyaḥ
Genitiveadyaśvasya adyaśvayoḥ adyaśvānām
Locativeadyaśve adyaśvayoḥ adyaśveṣu

Compound adyaśva -

Adverb -adyaśvam -adyaśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria