Declension table of adya

Deva

MasculineSingularDualPlural
Nominativeadyaḥ adyau adyāḥ
Vocativeadya adyau adyāḥ
Accusativeadyam adyau adyān
Instrumentaladyena adyābhyām adyaiḥ adyebhiḥ
Dativeadyāya adyābhyām adyebhyaḥ
Ablativeadyāt adyābhyām adyebhyaḥ
Genitiveadyasya adyayoḥ adyānām
Locativeadye adyayoḥ adyeṣu

Compound adya -

Adverb -adyam -adyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria