Declension table of ?adveṣarāgiṇī

Deva

FeminineSingularDualPlural
Nominativeadveṣarāgiṇī adveṣarāgiṇyau adveṣarāgiṇyaḥ
Vocativeadveṣarāgiṇi adveṣarāgiṇyau adveṣarāgiṇyaḥ
Accusativeadveṣarāgiṇīm adveṣarāgiṇyau adveṣarāgiṇīḥ
Instrumentaladveṣarāgiṇyā adveṣarāgiṇībhyām adveṣarāgiṇībhiḥ
Dativeadveṣarāgiṇyai adveṣarāgiṇībhyām adveṣarāgiṇībhyaḥ
Ablativeadveṣarāgiṇyāḥ adveṣarāgiṇībhyām adveṣarāgiṇībhyaḥ
Genitiveadveṣarāgiṇyāḥ adveṣarāgiṇyoḥ adveṣarāgiṇīnām
Locativeadveṣarāgiṇyām adveṣarāgiṇyoḥ adveṣarāgiṇīṣu

Compound adveṣarāgiṇi - adveṣarāgiṇī -

Adverb -adveṣarāgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria