Declension table of ?advaidha

Deva

MasculineSingularDualPlural
Nominativeadvaidhaḥ advaidhau advaidhāḥ
Vocativeadvaidha advaidhau advaidhāḥ
Accusativeadvaidham advaidhau advaidhān
Instrumentaladvaidhena advaidhābhyām advaidhaiḥ advaidhebhiḥ
Dativeadvaidhāya advaidhābhyām advaidhebhyaḥ
Ablativeadvaidhāt advaidhābhyām advaidhebhyaḥ
Genitiveadvaidhasya advaidhayoḥ advaidhānām
Locativeadvaidhe advaidhayoḥ advaidheṣu

Compound advaidha -

Adverb -advaidham -advaidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria