Declension table of ?advādaśāha

Deva

MasculineSingularDualPlural
Nominativeadvādaśāhaḥ advādaśāhau advādaśāhāḥ
Vocativeadvādaśāha advādaśāhau advādaśāhāḥ
Accusativeadvādaśāham advādaśāhau advādaśāhān
Instrumentaladvādaśāhena advādaśāhābhyām advādaśāhaiḥ advādaśāhebhiḥ
Dativeadvādaśāhāya advādaśāhābhyām advādaśāhebhyaḥ
Ablativeadvādaśāhāt advādaśāhābhyām advādaśāhebhyaḥ
Genitiveadvādaśāhasya advādaśāhayoḥ advādaśāhānām
Locativeadvādaśāhe advādaśāhayoḥ advādaśāheṣu

Compound advādaśāha -

Adverb -advādaśāham -advādaśāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria