Declension table of ?adūṣita

Deva

NeuterSingularDualPlural
Nominativeadūṣitam adūṣite adūṣitāni
Vocativeadūṣita adūṣite adūṣitāni
Accusativeadūṣitam adūṣite adūṣitāni
Instrumentaladūṣitena adūṣitābhyām adūṣitaiḥ
Dativeadūṣitāya adūṣitābhyām adūṣitebhyaḥ
Ablativeadūṣitāt adūṣitābhyām adūṣitebhyaḥ
Genitiveadūṣitasya adūṣitayoḥ adūṣitānām
Locativeadūṣite adūṣitayoḥ adūṣiteṣu

Compound adūṣita -

Adverb -adūṣitam -adūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria