Declension table of ?adridugdha

Deva

NeuterSingularDualPlural
Nominativeadridugdham adridugdhe adridugdhāni
Vocativeadridugdha adridugdhe adridugdhāni
Accusativeadridugdham adridugdhe adridugdhāni
Instrumentaladridugdhena adridugdhābhyām adridugdhaiḥ
Dativeadridugdhāya adridugdhābhyām adridugdhebhyaḥ
Ablativeadridugdhāt adridugdhābhyām adridugdhebhyaḥ
Genitiveadridugdhasya adridugdhayoḥ adridugdhānām
Locativeadridugdhe adridugdhayoḥ adridugdheṣu

Compound adridugdha -

Adverb -adridugdham -adridugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria