Declension table of ?adribhū_ā

Deva

FeminineSingularDualPlural
Nominativeadribhū_ā adribhū_e adribhū_āḥ
Vocativeadribhū_e adribhū_e adribhū_āḥ
Accusativeadribhū_ām adribhū_e adribhū_āḥ
Instrumentaladribhū_ayā adribhū_ābhyām adribhū_ābhiḥ
Dativeadribhū_āyai adribhū_ābhyām adribhū_ābhyaḥ
Ablativeadribhū_āyāḥ adribhū_ābhyām adribhū_ābhyaḥ
Genitiveadribhū_āyāḥ adribhū_ayoḥ adribhū_ānām
Locativeadribhū_āyām adribhū_ayoḥ adribhū_āsu

Adverb -adribhū_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria