Declension table of ?adriṣuta

Deva

MasculineSingularDualPlural
Nominativeadriṣutaḥ adriṣutau adriṣutāḥ
Vocativeadriṣuta adriṣutau adriṣutāḥ
Accusativeadriṣutam adriṣutau adriṣutān
Instrumentaladriṣutena adriṣutābhyām adriṣutaiḥ adriṣutebhiḥ
Dativeadriṣutāya adriṣutābhyām adriṣutebhyaḥ
Ablativeadriṣutāt adriṣutābhyām adriṣutebhyaḥ
Genitiveadriṣutasya adriṣutayoḥ adriṣutānām
Locativeadriṣute adriṣutayoḥ adriṣuteṣu

Compound adriṣuta -

Adverb -adriṣutam -adriṣutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria