Declension table of ?adomadhā

Deva

FeminineSingularDualPlural
Nominativeadomadhā adomadhe adomadhāḥ
Vocativeadomadhe adomadhe adomadhāḥ
Accusativeadomadhām adomadhe adomadhāḥ
Instrumentaladomadhayā adomadhābhyām adomadhābhiḥ
Dativeadomadhāyai adomadhābhyām adomadhābhyaḥ
Ablativeadomadhāyāḥ adomadhābhyām adomadhābhyaḥ
Genitiveadomadhāyāḥ adomadhayoḥ adomadhānām
Locativeadomadhāyām adomadhayoḥ adomadhāsu

Adverb -adomadham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria