Declension table of ?admasadvanā

Deva

FeminineSingularDualPlural
Nominativeadmasadvanā admasadvane admasadvanāḥ
Vocativeadmasadvane admasadvane admasadvanāḥ
Accusativeadmasadvanām admasadvane admasadvanāḥ
Instrumentaladmasadvanayā admasadvanābhyām admasadvanābhiḥ
Dativeadmasadvanāyai admasadvanābhyām admasadvanābhyaḥ
Ablativeadmasadvanāyāḥ admasadvanābhyām admasadvanābhyaḥ
Genitiveadmasadvanāyāḥ admasadvanayoḥ admasadvanānām
Locativeadmasadvanāyām admasadvanayoḥ admasadvanāsu

Adverb -admasadvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria