Declension table of ?adipsat

Deva

MasculineSingularDualPlural
Nominativeadipsan adipsantau adipsantaḥ
Vocativeadipsan adipsantau adipsantaḥ
Accusativeadipsantam adipsantau adipsataḥ
Instrumentaladipsatā adipsadbhyām adipsadbhiḥ
Dativeadipsate adipsadbhyām adipsadbhyaḥ
Ablativeadipsataḥ adipsadbhyām adipsadbhyaḥ
Genitiveadipsataḥ adipsatoḥ adipsatām
Locativeadipsati adipsatoḥ adipsatsu

Compound adipsat -

Adverb -adipsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria