Declension table of ?adīrgha

Deva

MasculineSingularDualPlural
Nominativeadīrghaḥ adīrghau adīrghāḥ
Vocativeadīrgha adīrghau adīrghāḥ
Accusativeadīrgham adīrghau adīrghān
Instrumentaladīrgheṇa adīrghābhyām adīrghaiḥ adīrghebhiḥ
Dativeadīrghāya adīrghābhyām adīrghebhyaḥ
Ablativeadīrghāt adīrghābhyām adīrghebhyaḥ
Genitiveadīrghasya adīrghayoḥ adīrghāṇām
Locativeadīrghe adīrghayoḥ adīrgheṣu

Compound adīrgha -

Adverb -adīrgham -adīrghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria